Original

द्रोण उवाच ।अस्त्राणि चैव सर्वाणि तेषां संहारमेव च ।प्रयोगं चैव सर्वेषां दातुमर्हति मे भवान् ॥ ११ ॥

Segmented

द्रोण उवाच अस्त्राणि च एव सर्वाणि तेषाम् संहारम् एव च प्रयोगम् च एव सर्वेषाम् दातुम् अर्हति मे भवान्

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
pos=i
एव एव pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
संहारम् संहार pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
प्रयोगम् प्रयोग pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
दातुम् दा pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
भवान् भवत् pos=a,g=m,c=1,n=s