Original

राम उवाच ।शरीरमात्रमेवाद्य मयेदमवशेषितम् ।अस्त्राणि वा शरीरं वा ब्रह्मन्नन्यतरं वृणु ॥ १० ॥

Segmented

राम उवाच शरीर-मात्रम् एव अद्य मया इदम् अवशेषितम् अस्त्राणि वा शरीरम् वा ब्रह्मन्न् अन्यतरम् वृणु

Analysis

Word Lemma Parse
राम राम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शरीर शरीर pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=1,n=s
एव एव pos=i
अद्य अद्य pos=i
मया मद् pos=n,g=,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
अवशेषितम् अवशेषय् pos=va,g=n,c=1,n=s,f=part
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
वा वा pos=i
शरीरम् शरीर pos=n,g=n,c=2,n=s
वा वा pos=i
ब्रह्मन्न् ब्रह्मन् pos=n,g=m,c=8,n=s
अन्यतरम् अन्यतर pos=n,g=n,c=2,n=s
वृणु वृ pos=v,p=2,n=s,l=lot