Original

ब्राह्मण उवाच ।गङ्गाद्वारं प्रति महान्बभूवर्षिर्महातपाः ।भरद्वाजो महाप्राज्ञः सततं संशितव्रतः ॥ १ ॥

Segmented

ब्राह्मण उवाच गङ्गाद्वारम् प्रति महान् बभूव ऋषिः महा-तपाः भरद्वाजो महा-प्राज्ञः सततम् संशित-व्रतः

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गङ्गाद्वारम् गङ्गाद्वार pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
महान् महत् pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
ऋषिः ऋषि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
भरद्वाजो भरद्वाज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
सततम् सततम् pos=i
संशित संशित pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s