Original

तमद्रिकूटसदृशं विनिकीर्णं भयावहम् ।एकचक्रां ततो गत्वा प्रवृत्तिं प्रददुः परे ॥ ९ ॥

Segmented

तम् अद्रि-कूट-सदृशम् विनिकीर्णम् भय-आवहम् एकचक्राम् ततो गत्वा प्रवृत्तिम् प्रददुः परे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अद्रि अद्रि pos=n,comp=y
कूट कूट pos=n,comp=y
सदृशम् सदृश pos=a,g=m,c=2,n=s
विनिकीर्णम् विनिकृ pos=va,g=m,c=2,n=s,f=part
भय भय pos=n,comp=y
आवहम् आवह pos=a,g=m,c=2,n=s
एकचक्राम् एकचक्रा pos=n,g=f,c=2,n=s
ततो ततस् pos=i
गत्वा गम् pos=vi
प्रवृत्तिम् प्रवृत्ति pos=n,g=f,c=2,n=s
प्रददुः प्रदा pos=v,p=3,n=p,l=lit
परे पर pos=n,g=m,c=1,n=p