Original

ततो नरा विनिष्क्रान्ता नगरात्काल्यमेव तु ।ददृशुर्निहतं भूमौ राक्षसं रुधिरोक्षितम् ॥ ८ ॥

Segmented

ततो नरा विनिष्क्रान्ता नगरात् काल्यम् एव तु ददृशुः निहतम् भूमौ राक्षसम् रुधिर-उक्षितम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
नरा नर pos=n,g=m,c=1,n=p
विनिष्क्रान्ता विनिष्क्रम् pos=va,g=m,c=1,n=p,f=part
नगरात् नगर pos=n,g=n,c=5,n=s
काल्यम् काल्य pos=a,g=n,c=2,n=s
एव एव pos=i
तु तु pos=i
ददृशुः दृश् pos=v,p=3,n=p,l=lit
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
रुधिर रुधिर pos=n,comp=y
उक्षितम् उक्ष् pos=va,g=m,c=2,n=s,f=part