Original

ततः स भीमस्तं हत्वा गत्वा ब्राह्मणवेश्म तत् ।आचचक्षे यथावृत्तं राज्ञः सर्वमशेषतः ॥ ७ ॥

Segmented

ततः स भीमः तम् हत्वा गत्वा ब्राह्मण-वेश्म तत् आचचक्षे यथावृत्तम् राज्ञः सर्वम् अशेषतः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
भीमः भीम pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
गत्वा गम् pos=vi
ब्राह्मण ब्राह्मण pos=n,comp=y
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
आचचक्षे आचक्ष् pos=v,p=3,n=s,l=lit
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
अशेषतः अशेषतस् pos=i