Original

ततो भीमस्तमादाय गतासुं पुरुषादकम् ।द्वारदेशे विनिक्षिप्य जगामानुपलक्षितः ॥ ६ ॥

Segmented

ततो भीमः तम् आदाय गतासुम् पुरुषादकम् द्वार-देशे विनिक्षिप्य जगाम अनुपलक्षितः

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीमः भीम pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
गतासुम् गतासु pos=a,g=m,c=2,n=s
पुरुषादकम् पुरुषादक pos=n,g=m,c=2,n=s
द्वार द्वार pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
विनिक्षिप्य विनिक्षिप् pos=vi
जगाम गम् pos=v,p=3,n=s,l=lit
अनुपलक्षितः अनुपलक्षित pos=a,g=m,c=1,n=s