Original

तस्य तद्वचनं श्रुत्वा तानि रक्षांसि भारत ।एवमस्त्विति तं प्राहुर्जगृहुः समयं च तम् ॥ ४ ॥

Segmented

तस्य तद् वचनम् श्रुत्वा तानि रक्षांसि भारत एवम् अस्तु इति तम् प्राहुः जगृहुः समयम् च तम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तानि तद् pos=n,g=n,c=1,n=p
रक्षांसि रक्षस् pos=n,g=n,c=1,n=p
भारत भारत pos=n,g=m,c=8,n=s
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
जगृहुः ग्रह् pos=v,p=3,n=p,l=lit
समयम् समय pos=n,g=m,c=2,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s