Original

न हिंस्या मानुषा भूयो युष्माभिरिह कर्हिचित् ।हिंसतां हि वधः शीघ्रमेवमेव भवेदिति ॥ ३ ॥

Segmented

न हिंस्या मानुषा भूयो युष्माभिः इह कर्हिचित् हिंसताम् हि वधः शीघ्रम् एवम् एव भवेद् इति

Analysis

Word Lemma Parse
pos=i
हिंस्या हिंस् pos=va,g=m,c=1,n=p,f=krtya
मानुषा मानुष pos=n,g=m,c=1,n=p
भूयो भूयस् pos=i
युष्माभिः त्वद् pos=n,g=,c=3,n=p
इह इह pos=i
कर्हिचित् कर्हिचित् pos=i
हिंसताम् हिंस् pos=va,g=m,c=6,n=p,f=part
हि हि pos=i
वधः वध pos=n,g=m,c=1,n=s
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
एवम् एवम् pos=i
एव एव pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i