Original

तान्भीतान्विगतज्ञानान्भीमः प्रहरतां वरः ।सान्त्वयामास बलवान्समये च न्यवेशयत् ॥ २ ॥

Segmented

तान् भीतान् विगत-ज्ञानान् भीमः प्रहरताम् वरः सान्त्वयामास बलवान् समये च न्यवेशयत्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
भीतान् भी pos=va,g=m,c=2,n=p,f=part
विगत विगम् pos=va,comp=y,f=part
ज्ञानान् ज्ञान pos=n,g=m,c=2,n=p
भीमः भीम pos=n,g=m,c=1,n=s
प्रहरताम् प्रहृ pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
सान्त्वयामास सान्त्वय् pos=v,p=3,n=s,l=lit
बलवान् बलवत् pos=a,g=m,c=1,n=s
समये समय pos=n,g=m,c=7,n=s
pos=i
न्यवेशयत् निवेशय् pos=v,p=3,n=s,l=lan