Original

ततो जानपदाः सर्वे आजग्मुर्नगरं प्रति ।तदद्भुततमं द्रष्टुं पार्थास्तत्रैव चावसन् ॥ १९ ॥

Segmented

ततो जानपदाः सर्वे आजग्मुः नगरम् प्रति तद् अद्भुततमम् द्रष्टुम् पार्थाः तत्र एव च अवसन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
जानपदाः जानपद pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
नगरम् नगर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
तद् तद् pos=n,g=n,c=2,n=s
अद्भुततमम् अद्भुततम pos=n,g=n,c=2,n=s
द्रष्टुम् दृश् pos=vi
पार्थाः पार्थ pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
एव एव pos=i
pos=i
अवसन् वस् pos=v,p=3,n=p,l=lan