Original

ततस्ते ब्राह्मणाः सर्वे क्षत्रियाश्च सुविस्मिताः ।वैश्याः शूद्राश्च मुदिताश्चक्रुर्ब्रह्ममहं तदा ॥ १८ ॥

Segmented

ततस् ते ब्राह्मणाः सर्वे क्षत्रियाः च सुविस्मिताः वैश्याः शूद्राः च मुदिताः चक्रुः ब्रह्म-महम् तदा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
pos=i
सुविस्मिताः सुविस्मित pos=a,g=m,c=1,n=p
वैश्याः वैश्य pos=n,g=m,c=1,n=p
शूद्राः शूद्र pos=n,g=m,c=1,n=p
pos=i
मुदिताः मुद् pos=va,g=m,c=1,n=p,f=part
चक्रुः कृ pos=v,p=3,n=p,l=lit
ब्रह्म ब्रह्मन् pos=n,comp=y
महम् मह pos=n,g=m,c=2,n=s
तदा तदा pos=i