Original

परिपृच्छ्य स मां पूर्वं परिक्लेशं पुरस्य च ।अब्रवीद्ब्राह्मणश्रेष्ठ आश्वास्य प्रहसन्निव ॥ १५ ॥

Segmented

परिपृच्छ्य स माम् पूर्वम् परिक्लेशम् पुरस्य च अब्रवीद् ब्राह्मण-श्रेष्ठः आश्वास्य प्रहसन्न् इव

Analysis

Word Lemma Parse
परिपृच्छ्य परिप्रच्छ् pos=vi
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
पूर्वम् पूर्वम् pos=i
परिक्लेशम् परिक्लेश pos=n,g=m,c=2,n=s
पुरस्य पुर pos=n,g=n,c=6,n=s
pos=i
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
ब्राह्मण ब्राह्मण pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
आश्वास्य आश्वासय् pos=vi
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i