Original

आज्ञापितं मामशने रुदन्तं सह बन्धुभिः ।ददर्श ब्राह्मणः कश्चिन्मन्त्रसिद्धो महाबलः ॥ १४ ॥

Segmented

आज्ञापितम् माम् अशने रुदन्तम् सह बन्धुभिः ददर्श ब्राह्मणः कश्चिन् मन्त्र-सिद्धः महा-बलः

Analysis

Word Lemma Parse
आज्ञापितम् आज्ञापय् pos=va,g=m,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
अशने अशन pos=n,g=n,c=7,n=s
रुदन्तम् रुद् pos=va,g=m,c=2,n=s,f=part
सह सह pos=i
बन्धुभिः बन्धु pos=n,g=m,c=3,n=p
ददर्श दृश् pos=v,p=3,n=s,l=lit
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
कश्चिन् कश्चित् pos=n,g=m,c=1,n=s
मन्त्र मन्त्र pos=n,comp=y
सिद्धः सिध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s