Original

एवं पृष्टस्तु बहुशो रक्षमाणश्च पाण्डवान् ।उवाच नागरान्सर्वानिदं विप्रर्षभस्तदा ॥ १३ ॥

Segmented

एवम् पृष्टः तु बहुशो रक्षन् च पाण्डवान् उवाच नागरान् सर्वान् इदम् विप्र-ऋषभः तदा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
बहुशो बहुशस् pos=i
रक्षन् रक्ष् pos=va,g=m,c=1,n=s,f=part
pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
नागरान् नागर pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
विप्र विप्र pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
तदा तदा pos=i