Original

ततः प्रगणयामासुः कस्य वारोऽद्य भोजने ।ज्ञात्वा चागम्य तं विप्रं पप्रच्छुः सर्व एव तत् ॥ १२ ॥

Segmented

ततः प्रगणयामासुः कस्य वारो ऽद्य भोजने ज्ञात्वा च आगत्य तम् विप्रम् पप्रच्छुः सर्व एव तत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रगणयामासुः प्रगणय् pos=v,p=3,n=p,l=lit
कस्य pos=n,g=m,c=6,n=s
वारो वार pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
भोजने भोजन pos=n,g=n,c=7,n=s
ज्ञात्वा ज्ञा pos=vi
pos=i
आगत्य आगम् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
पप्रच्छुः प्रच्छ् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
तत् तद् pos=n,g=n,c=2,n=s