Original

ततः सहस्रशो राजन्नरा नगरवासिनः ।तत्राजग्मुर्बकं द्रष्टुं सस्त्रीवृद्धकुमारकाः ॥ १० ॥

Segmented

ततः सहस्रशो राजन् नरा नगर-वासिनः तत्र आजग्मुः बकम् द्रष्टुम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सहस्रशो सहस्रशस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
नरा नर pos=n,g=m,c=1,n=p
नगर नगर pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
बकम् बक pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi