Original

यस्य वीरस्य वीर्येण मुक्ता जतुगृहाद्वयम् ।अन्येभ्यश्चैव पापेभ्यो निहतश्च पुरोचनः ॥ ९ ॥

Segmented

यस्य वीरस्य वीर्येण मुक्ता जतु-गृहात् वयम् अन्येभ्यः च एव पापेभ्यो निहतवान् च पुरोचनः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
वीरस्य वीर pos=n,g=m,c=6,n=s
वीर्येण वीर्य pos=n,g=n,c=3,n=s
मुक्ता मुच् pos=va,g=m,c=1,n=p,f=part
जतु जतु pos=n,comp=y
गृहात् गृह pos=n,g=n,c=5,n=s
वयम् मद् pos=n,g=,c=1,n=p
अन्येभ्यः अन्य pos=n,g=n,c=5,n=p
pos=i
एव एव pos=i
पापेभ्यो पाप pos=a,g=n,c=5,n=p
निहतवान् निहन् pos=va,g=m,c=1,n=s,f=part
pos=i
पुरोचनः पुरोचन pos=n,g=m,c=1,n=s