Original

यस्य दुर्योधनो वीर्यं चिन्तयन्नमितौजसः ।न शेते वसतीः सर्वा दुःखाच्छकुनिना सह ॥ ८ ॥

Segmented

यस्य दुर्योधनो वीर्यम् चिन्तयन्न् अमित-ओजसः न शेते वसतीः सर्वा दुःखात् शकुनि सह

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
चिन्तयन्न् चिन्तय् pos=va,g=m,c=1,n=s,f=part
अमित अमित pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=6,n=s
pos=i
शेते शी pos=v,p=3,n=s,l=lat
वसतीः वसति pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
दुःखात् दुःख pos=n,g=n,c=5,n=s
शकुनि शकुनि pos=n,g=m,c=3,n=s
सह सह pos=i