Original

यस्य बाहू समाश्रित्य सुखं सर्वे स्वपामहे ।राज्यं चापहृतं क्षुद्रैराजिहीर्षामहे पुनः ॥ ७ ॥

Segmented

यस्य बाहू समाश्रित्य सुखम् सर्वे स्वपामहे राज्यम् च अपहृतम् क्षुद्रैः आजिहीर्षामहे पुनः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
बाहू बाहु pos=n,g=m,c=2,n=d
समाश्रित्य समाश्रि pos=vi
सुखम् सुखम् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
स्वपामहे स्वप् pos=v,p=1,n=p,l=lat
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
अपहृतम् अपहृ pos=va,g=n,c=2,n=s,f=part
क्षुद्रैः क्षुद्र pos=a,g=m,c=3,n=p
आजिहीर्षामहे आजिहीर्ष् pos=v,p=1,n=p,l=lat
पुनः पुनर् pos=i