Original

कथं परसुतस्यार्थे स्वसुतं त्यक्तुमिच्छसि ।लोकवृत्तिविरुद्धं वै पुत्रत्यागात्कृतं त्वया ॥ ६ ॥

Segmented

कथम् पर-सुतस्य अर्थे स्व-सुतम् त्यक्तुम् इच्छसि लोक-वृत्ति-विरुद्धम् वै पुत्र-त्यागात् कृतम् त्वया

Analysis

Word Lemma Parse
कथम् कथम् pos=i
पर पर pos=n,comp=y
सुतस्य सुत pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
स्व स्व pos=a,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
त्यक्तुम् त्यज् pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat
लोक लोक pos=n,comp=y
वृत्ति वृत्ति pos=n,comp=y
विरुद्धम् विरुध् pos=va,g=n,c=1,n=s,f=part
वै वै pos=i
पुत्र पुत्र pos=n,comp=y
त्यागात् त्याग pos=n,g=m,c=5,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s