Original

युधिष्ठिर उवाच ।किमिदं साहसं तीक्ष्णं भवत्या दुष्कृतं कृतम् ।परित्यागं हि पुत्रस्य न प्रशंसन्ति साधवः ॥ ५ ॥

Segmented

युधिष्ठिर उवाच किम् इदम् साहसम् तीक्ष्णम् भवत्या दुष्कृतम् कृतम् परित्यागम् हि पुत्रस्य न प्रशंसन्ति साधवः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
साहसम् साहस pos=n,g=n,c=1,n=s
तीक्ष्णम् तीक्ष्ण pos=a,g=n,c=1,n=s
भवत्या भवत् pos=a,g=f,c=3,n=s
दुष्कृतम् दुष्कृत pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
परित्यागम् परित्याग pos=n,g=m,c=2,n=s
हि हि pos=i
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
pos=i
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
साधवः साधु pos=a,g=m,c=1,n=p