Original

किं चिकीर्षत्ययं कर्म भीमो भीमपराक्रमः ।भवत्यनुमते कच्चिदयं कर्तुमिहेच्छति ॥ ३ ॥

Segmented

किम् चिकीर्षति अयम् कर्म भीमो भीम-पराक्रमः भवती-अनुमते कच्चिद् अयम् कर्तुम् इह इच्छति

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
चिकीर्षति चिकीर्ष् pos=v,p=3,n=s,l=lat
अयम् इदम् pos=n,g=m,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
भीमो भीम pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
भवती भवती pos=n,comp=y
अनुमते अनुमत pos=n,g=n,c=7,n=s
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
कर्तुम् कृ pos=vi
इह इह pos=i
इच्छति इष् pos=v,p=3,n=s,l=lat