Original

यथा त्विदं न विन्देयुर्नरा नगरवासिनः ।तथायं ब्राह्मणो वाच्यः परिग्राह्यश्च यत्नतः ॥ २७ ॥

Segmented

यथा तु इदम् न विन्देयुः नरा नगर-वासिनः तथा अयम् ब्राह्मणो वाच्यः परिग्रह् च यत्नतः

Analysis

Word Lemma Parse
यथा यथा pos=i
तु तु pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
pos=i
विन्देयुः विद् pos=v,p=3,n=p,l=vidhilin
नरा नर pos=n,g=m,c=1,n=p
नगर नगर pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
तथा तथा pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
वाच्यः वच् pos=va,g=m,c=1,n=s,f=krtya
परिग्रह् परिग्रह् pos=va,g=m,c=1,n=s,f=krtya
pos=i
यत्नतः यत्न pos=n,g=m,c=5,n=s