Original

युधिष्ठिर उवाच ।उपपन्नमिदं मातस्त्वया यद्बुद्धिपूर्वकम् ।आर्तस्य ब्राह्मणस्यैवमनुक्रोशादिदं कृतम् ।ध्रुवमेष्यति भीमोऽयं निहत्य पुरुषादकम् ॥ २६ ॥

Segmented

युधिष्ठिर उवाच उपपन्नम् इदम् मातः त्वया यद् बुद्धि-पूर्वकम् आर्तस्य ब्राह्मणस्य एवम् अनुक्रोशाद् इदम् कृतम् ध्रुवम् एष्यति भीमो ऽयम् निहत्य पुरुषादकम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उपपन्नम् उपपद् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
मातः मातृ pos=n,g=f,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
यद् यद् pos=n,g=n,c=1,n=s
बुद्धि बुद्धि pos=n,comp=y
पूर्वकम् पूर्वक pos=a,g=n,c=1,n=s
आर्तस्य आर्त pos=a,g=m,c=6,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
एवम् एवम् pos=i
अनुक्रोशाद् अनुक्रोश pos=n,g=m,c=5,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
ध्रुवम् ध्रुवम् pos=i
एष्यति pos=v,p=3,n=s,l=lrt
भीमो भीम pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
निहत्य निहन् pos=vi
पुरुषादकम् पुरुषादक pos=n,g=m,c=2,n=s