Original

वैश्यस्यैव तु साहाय्यं कुर्वाणः क्षत्रियो युधि ।स सर्वेष्वपि लोकेषु प्रजा रञ्जयते ध्रुवम् ॥ २३ ॥

Segmented

वैश्यस्य एव तु साहाय्यम् कुर्वाणः क्षत्रियो युधि स सर्वेषु अपि लोकेषु प्रजा रञ्जयते ध्रुवम्

Analysis

Word Lemma Parse
वैश्यस्य वैश्य pos=n,g=m,c=6,n=s
एव एव pos=i
तु तु pos=i
साहाय्यम् साहाय्य pos=n,g=n,c=2,n=s
कुर्वाणः कृ pos=va,g=m,c=1,n=s,f=part
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
तद् pos=n,g=m,c=1,n=s
सर्वेषु सर्व pos=n,g=m,c=7,n=p
अपि अपि pos=i
लोकेषु लोक pos=n,g=m,c=7,n=p
प्रजा प्रजा pos=n,g=f,c=2,n=p
रञ्जयते रञ्जय् pos=v,p=3,n=s,l=lat
ध्रुवम् ध्रुवम् pos=i