Original

क्षत्रियः क्षत्रियस्यैव कुर्वाणो वधमोक्षणम् ।विपुलां कीर्तिमाप्नोति लोकेऽस्मिंश्च परत्र च ॥ २२ ॥

Segmented

क्षत्रियः क्षत्रियस्य एव कुर्वाणो वध-मोक्षणम् विपुलाम् कीर्तिम् आप्नोति लोके अस्मिन् च परत्र च

Analysis

Word Lemma Parse
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
एव एव pos=i
कुर्वाणो कृ pos=va,g=m,c=1,n=s,f=part
वध वध pos=n,comp=y
मोक्षणम् मोक्षण pos=n,g=n,c=2,n=s
विपुलाम् विपुल pos=a,g=f,c=2,n=s
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
pos=i
परत्र परत्र pos=i
pos=i