Original

यो ब्राह्मणस्य साहाय्यं कुर्यादर्थेषु कर्हिचित् ।क्षत्रियः स शुभाँल्लोकान्प्राप्नुयादिति मे श्रुतम् ॥ २१ ॥

Segmented

यो ब्राह्मणस्य साहाय्यम् कुर्याद् अर्थेषु कर्हिचित्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
साहाय्यम् साहाय्य pos=n,g=n,c=2,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
अर्थेषु अर्थ pos=n,g=m,c=7,n=p
कर्हिचित् कर्हिचित् pos=i