Original

आकारेणैव तं ज्ञात्वा पाण्डुपुत्रो युधिष्ठिरः ।रहः समुपविश्यैकस्ततः पप्रच्छ मातरम् ॥ २ ॥

Segmented

आकारेण एव तम् ज्ञात्वा पाण्डु-पुत्रः युधिष्ठिरः रहः समुपविश्य एकः ततस् पप्रच्छ मातरम्

Analysis

Word Lemma Parse
आकारेण आकार pos=n,g=m,c=3,n=s
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
पाण्डु पाण्डु pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
रहः रहस् pos=n,g=n,c=2,n=s
समुपविश्य समुपविश् pos=vi
एकः एक pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
मातरम् मातृ pos=n,g=f,c=2,n=s