Original

नेदं लोभान्न चाज्ञानान्न च मोहाद्विनिश्चितम् ।बुद्धिपूर्वं तु धर्मस्य व्यवसायः कृतो मया ॥ १९ ॥

Segmented

न इदम् लोभान् न च अज्ञानात् न च मोहाद् विनिश्चितम् बुद्धि-पूर्वम् तु धर्मस्य व्यवसायः कृतो मया

Analysis

Word Lemma Parse
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
लोभान् लोभ pos=n,g=m,c=5,n=s
pos=i
pos=i
अज्ञानात् अज्ञान pos=n,g=n,c=5,n=s
pos=i
pos=i
मोहाद् मोह pos=n,g=m,c=5,n=s
विनिश्चितम् विनिश्चि pos=va,g=n,c=1,n=s,f=part
बुद्धि बुद्धि pos=n,comp=y
पूर्वम् पूर्वम् pos=i
तु तु pos=i
धर्मस्य धर्म pos=n,g=m,c=6,n=s
व्यवसायः व्यवसाय pos=n,g=m,c=1,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s