Original

तदहं प्रज्ञया स्मृत्वा बलं भीमस्य पाण्डव ।प्रतीकारं च विप्रस्य ततः कृतवती मतिम् ॥ १८ ॥

Segmented

तद् अहम् प्रज्ञया स्मृत्वा बलम् भीमस्य पाण्डव प्रतीकारम् च विप्रस्य ततः कृतवती मतिम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्रज्ञया प्रज्ञा pos=n,g=f,c=3,n=s
स्मृत्वा स्मृ pos=vi
बलम् बल pos=n,g=n,c=2,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
प्रतीकारम् प्रतीकार pos=n,g=m,c=2,n=s
pos=i
विप्रस्य विप्र pos=n,g=m,c=6,n=s
ततः ततस् pos=i
कृतवती कृ pos=va,g=f,c=1,n=s,f=part
मतिम् मति pos=n,g=f,c=2,n=s