Original

जातमात्रः पुरा चैष ममाङ्कात्पतितो गिरौ ।शरीरगौरवात्तस्य शिला गात्रैर्विचूर्णिता ॥ १७ ॥

Segmented

जात-मात्रः पुरा च एष मे अङ्कात् पतितो गिरौ शरीर-गौरवात् तस्य शिला गात्रैः विचूर्णिता

Analysis

Word Lemma Parse
जात जन् pos=va,comp=y,f=part
मात्रः मात्र pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
pos=i
एष एतद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अङ्कात् अङ्क pos=n,g=m,c=5,n=s
पतितो पत् pos=va,g=m,c=1,n=s,f=part
गिरौ गिरि pos=n,g=m,c=7,n=s
शरीर शरीर pos=n,comp=y
गौरवात् गौरव pos=n,g=n,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शिला शिला pos=n,g=f,c=1,n=s
गात्रैः गात्र pos=n,g=n,c=3,n=p
विचूर्णिता विचूर्णय् pos=va,g=f,c=1,n=s,f=part