Original

वृकोदरबलो नान्यो न भूतो न भविष्यति ।योऽभ्युदीयाद्युधि श्रेष्ठमपि वज्रधरं स्वयम् ॥ १६ ॥

Segmented

वृकोदर-बलः न अन्यः न भूतो न भविष्यति यो ऽभ्युदीयाद् युधि श्रेष्ठम् अपि वज्रधरम् स्वयम्

Analysis

Word Lemma Parse
वृकोदर वृकोदर pos=n,comp=y
बलः बल pos=n,g=m,c=1,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
pos=i
भूतो भू pos=va,g=m,c=1,n=s,f=part
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
यो यद् pos=n,g=m,c=1,n=s
ऽभ्युदीयाद् अभ्युदि pos=v,p=3,n=s,l=vidhilin
युधि युध् pos=n,g=f,c=7,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
अपि अपि pos=i
वज्रधरम् वज्रधर pos=n,g=m,c=2,n=s
स्वयम् स्वयम् pos=i