Original

बाह्वोर्बलं हि भीमस्य नागायुतसमं महत् ।येन यूयं गजप्रख्या निर्व्यूढा वारणावतात् ॥ १५ ॥

Segmented

बाह्वोः बलम् हि भीमस्य नाग-अयुत-समम् महत् येन यूयम् गज-प्रख्याः निर्व्यूढा वारणावतात्

Analysis

Word Lemma Parse
बाह्वोः बाहु pos=n,g=m,c=6,n=d
बलम् बल pos=n,g=n,c=1,n=s
हि हि pos=i
भीमस्य भीम pos=n,g=m,c=6,n=s
नाग नाग pos=n,comp=y
अयुत अयुत pos=n,comp=y
समम् सम pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
येन यद् pos=n,g=n,c=3,n=s
यूयम् त्वद् pos=n,g=,c=1,n=p
गज गज pos=n,comp=y
प्रख्याः प्रख्या pos=n,g=m,c=1,n=p
निर्व्यूढा निर्विवह् pos=va,g=m,c=1,n=p,f=part
वारणावतात् वारणावत pos=n,g=n,c=5,n=s