Original

इह विप्रस्य भवने वयं पुत्र सुखोषिताः ।तस्य प्रतिक्रिया तात मयेयं प्रसमीक्षिता ।एतावानेव पुरुषः कृतं यस्मिन्न नश्यति ॥ १३ ॥

Segmented

इह विप्रस्य भवने वयम् पुत्र सुख-उषिताः तस्य प्रतिक्रिया तात मया इयम् प्रसमीक्षिता एतावान् एव पुरुषः कृतम् यस्मिन् न नश्यति

Analysis

Word Lemma Parse
इह इह pos=i
विप्रस्य विप्र pos=n,g=m,c=6,n=s
भवने भवन pos=n,g=n,c=7,n=s
वयम् मद् pos=n,g=,c=1,n=p
पुत्र पुत्र pos=n,g=m,c=8,n=s
सुख सुख pos=n,comp=y
उषिताः वस् pos=va,g=m,c=1,n=p,f=part
तस्य तद् pos=n,g=m,c=6,n=s
प्रतिक्रिया प्रतिक्रिया pos=n,g=f,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
प्रसमीक्षिता प्रसमीक्ष् pos=va,g=f,c=1,n=s,f=part
एतावान् एतावत् pos=a,g=m,c=1,n=s
एव एव pos=i
पुरुषः पुरुष pos=n,g=m,c=1,n=s
कृतम् कृत pos=n,g=n,c=1,n=s
यस्मिन् यद् pos=n,g=m,c=7,n=s
pos=i
नश्यति नश् pos=v,p=3,n=s,l=lat