Original

कुन्त्युवाच ।युधिष्ठिर न संतापः कार्यः प्रति वृकोदरम् ।न चायं बुद्धिदौर्बल्याद्व्यवसायः कृतो मया ॥ १२ ॥

Segmented

कुन्ती उवाच युधिष्ठिर न संतापः कार्यः प्रति वृकोदरम् न च अयम् बुद्धि-दौर्बल्यात् व्यवसायः कृतो मया

Analysis

Word Lemma Parse
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
pos=i
संतापः संताप pos=n,g=m,c=1,n=s
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
प्रति प्रति pos=i
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s
pos=i
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
बुद्धि बुद्धि pos=n,comp=y
दौर्बल्यात् दौर्बल्य pos=n,g=n,c=5,n=s
व्यवसायः व्यवसाय pos=n,g=m,c=1,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s