Original

तस्य व्यवसितस्त्यागो बुद्धिमास्थाय कां त्वया ।कच्चिन्न दुःखैर्बुद्धिस्ते विप्लुता गतचेतसः ॥ ११ ॥

Segmented

तस्य व्यवसितः त्यागः बुद्धिम् आस्थाय काम् त्वया कच्चिन् न दुःखैः बुद्धिः ते विप्लुता गत-चेतस्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
व्यवसितः व्यवसा pos=va,g=m,c=1,n=s,f=part
त्यागः त्याग pos=n,g=m,c=1,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
काम् pos=n,g=f,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कच्चिन् कच्चित् pos=i
pos=i
दुःखैः दुःख pos=n,g=n,c=3,n=p
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विप्लुता विप्लु pos=va,g=f,c=1,n=s,f=part
गत गम् pos=va,comp=y,f=part
चेतस् चेतस् pos=n,g=f,c=6,n=s