Original

वैशंपायन उवाच ।करिष्य इति भीमेन प्रतिज्ञाते तु भारत ।आजग्मुस्ते ततः सर्वे भैक्षमादाय पाण्डवाः ॥ १ ॥

Segmented

वैशंपायन उवाच करिष्य इति भीमेन प्रतिज्ञाते तु भारत आजग्मुः ते ततः सर्वे भैक्षम् आदाय पाण्डवाः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
करिष्य कृ pos=v,p=1,n=s,l=lrt
इति इति pos=i
भीमेन भीम pos=n,g=m,c=3,n=s
प्रतिज्ञाते प्रतिज्ञा pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
भारत भारत pos=n,g=m,c=8,n=s
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
भैक्षम् भैक्ष pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p