Original

तस्य पृष्ठमुपारुह्य बहुरत्नाचितं शुभम् ।अनन्तकल्पमुद्विद्धं सुराः सर्वे महौजसः ॥ ९ ॥

Segmented

तस्य पृष्ठम् उपारुह्य बहु-रत्न-आचितम् शुभम् अनन्त-कल्पम् उद्विद्धम् सुराः सर्वे महा-ओजसः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पृष्ठम् पृष्ठ pos=n,g=n,c=2,n=s
उपारुह्य उपारुह् pos=vi
बहु बहु pos=a,comp=y
रत्न रत्न pos=n,comp=y
आचितम् आचि pos=va,g=n,c=2,n=s,f=part
शुभम् शुभ pos=a,g=n,c=2,n=s
अनन्त अनन्त pos=a,comp=y
कल्पम् कल्प pos=n,g=m,c=2,n=s
उद्विद्धम् उद्व्यध् pos=va,g=m,c=2,n=s,f=part
सुराः सुर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p