Original

व्यालैराचरितं घोरैर्दिव्यौषधिविदीपितम् ।नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम् ॥ ७ ॥

Segmented

व्यालैः आचरितम् घोरैः दिव्य-ओषधि-विदीपितम् नाकम् आवृत्य तिष्ठन्तम् उच्छ्रयेण महा-गिरिम्

Analysis

Word Lemma Parse
व्यालैः व्याल pos=n,g=m,c=3,n=p
आचरितम् आचर् pos=va,g=m,c=2,n=s,f=part
घोरैः घोर pos=a,g=m,c=3,n=p
दिव्य दिव्य pos=a,comp=y
ओषधि ओषधि pos=n,comp=y
विदीपितम् विदीपय् pos=va,g=m,c=2,n=s,f=part
नाकम् नाक pos=n,g=m,c=2,n=s
आवृत्य आवृ pos=vi
तिष्ठन्तम् स्था pos=va,g=m,c=2,n=s,f=part
उच्छ्रयेण उच्छ्रय pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
गिरिम् गिरि pos=n,g=m,c=2,n=s