Original

काञ्चनाभरणं चित्रं देवगन्धर्वसेवितम् ।अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः ॥ ६ ॥

Segmented

काञ्चन-आभरणम् चित्रम् देव-गन्धर्व-सेवितम् अप्रमेयम् अनाधृष्यम् अधर्म-बहुलैः जनैः

Analysis

Word Lemma Parse
काञ्चन काञ्चन pos=n,comp=y
आभरणम् आभरण pos=n,g=m,c=2,n=s
चित्रम् चित्र pos=a,g=m,c=2,n=s
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
सेवितम् सेव् pos=va,g=m,c=2,n=s,f=part
अप्रमेयम् अप्रमेय pos=a,g=m,c=2,n=s
अनाधृष्यम् अनाधृष्य pos=a,g=m,c=2,n=s
अधर्म अधर्म pos=n,comp=y
बहुलैः बहुल pos=a,g=m,c=3,n=p
जनैः जन pos=n,g=m,c=3,n=p