Original

सूत उवाच ।ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम् ।आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः ॥ ५ ॥

Segmented

सूत उवाच ज्वलन्तम् अचलम् मेरुम् तेजः-राशिम् अनुत्तमम् आक्षिपन्तम् प्रभाम् भानोः स्व-शृङ्गैः काञ्चन-उज्ज्वलैः

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
अचलम् अचल pos=n,g=m,c=2,n=s
मेरुम् मेरु pos=n,g=m,c=2,n=s
तेजः तेजस् pos=n,comp=y
राशिम् राशि pos=n,g=m,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=m,c=2,n=s
आक्षिपन्तम् आक्षिप् pos=va,g=m,c=2,n=s,f=part
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
भानोः भानु pos=n,g=m,c=6,n=s
स्व स्व pos=a,comp=y
शृङ्गैः शृङ्ग pos=n,g=n,c=3,n=p
काञ्चन काञ्चन pos=n,comp=y
उज्ज्वलैः उज्ज्वल pos=a,g=n,c=3,n=p