Original

शौनक उवाच ।कथं तदमृतं देवैर्मथितं क्व च शंस मे ।यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः ॥ ४ ॥

Segmented

शौनक उवाच कथम् तद् अमृतम् देवैः मथितम् क्व च शंस मे यत्र जज्ञे महा-वीर्यः सो ऽश्वराजो महा-द्युतिः

Analysis

Word Lemma Parse
शौनक शौनक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
तद् तद् pos=n,g=n,c=1,n=s
अमृतम् अमृत pos=n,g=n,c=1,n=s
देवैः देव pos=n,g=m,c=3,n=p
मथितम् मथ् pos=va,g=n,c=1,n=s,f=part
क्व क्व pos=i
pos=i
शंस शंस् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
यत्र यत्र pos=i
जज्ञे जन् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽश्वराजो अश्वराज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s