Original

महौघबलमश्वानामुत्तमं जवतां वरम् ।श्रीमन्तमजरं दिव्यं सर्वलक्षणलक्षितम् ॥ ३ ॥

Segmented

महा-ओघ-बलम् अश्वानाम् उत्तमम् जवताम् वरम् श्रीमन्तम् अजरम् दिव्यम् सर्व-लक्षण-लक्षितम्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
ओघ ओघ pos=n,comp=y
बलम् बल pos=n,g=m,c=2,n=s
अश्वानाम् अश्व pos=n,g=m,c=6,n=p
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
जवताम् जवत् pos=a,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
श्रीमन्तम् श्रीमत् pos=a,g=m,c=2,n=s
अजरम् अजर pos=a,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
लक्षण लक्षण pos=n,comp=y
लक्षितम् लक्ष् pos=va,g=m,c=2,n=s,f=part