Original

यं तं देवगणाः सर्वे हृष्टरूपा अपूजयन् ।मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम् ॥ २ ॥

Segmented

यम् तम् देव-गणाः सर्वे हृष्ट-रूपाः अपूजयन् मथ्यमाने ऽमृते जातम् अश्व-रत्नम् अनुत्तमम्

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
हृष्ट हृष् pos=va,comp=y,f=part
रूपाः रूप pos=n,g=m,c=1,n=p
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan
मथ्यमाने मथ् pos=va,g=n,c=7,n=s,f=part
ऽमृते अमृत pos=n,g=n,c=7,n=s
जातम् जन् pos=va,g=m,c=2,n=s,f=part
अश्व अश्व pos=n,comp=y
रत्नम् रत्न pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s