Original

सर्वौषधीः समावाप्य सर्वरत्नानि चैव हि ।मन्थध्वमुदधिं देवा वेत्स्यध्वममृतं ततः ॥ १३ ॥

Segmented

सर्व-ओषधीः समावाप्य सर्व-रत्नानि च एव हि मन्थध्वम् उदधिम् देवा वेत्स्यध्वम् अमृतम् ततः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
ओषधीः ओषधि pos=n,g=f,c=2,n=p
समावाप्य समावाप् pos=vi
सर्व सर्व pos=n,comp=y
रत्नानि रत्न pos=n,g=n,c=2,n=p
pos=i
एव एव pos=i
हि हि pos=i
मन्थध्वम् मथ् pos=v,p=2,n=p,l=lot
उदधिम् उदधि pos=n,g=m,c=2,n=s
देवा देव pos=n,g=m,c=8,n=p
वेत्स्यध्वम् विद् pos=v,p=1,n=s,l=lrn
अमृतम् अमृत pos=n,g=n,c=2,n=s
ततः ततस् pos=i