Original

देवैरसुरसंघैश्च मथ्यतां कलशोदधिः ।भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ ॥ १२ ॥

Segmented

देवैः असुर-संघैः च मथ्यताम् कलश-उदधिः भविष्यति अमृतम् तत्र मथ्यमाने महोदधौ

Analysis

Word Lemma Parse
देवैः देव pos=n,g=m,c=3,n=p
असुर असुर pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
pos=i
मथ्यताम् मथ् pos=v,p=3,n=s,l=lot
कलश कलश pos=n,comp=y
उदधिः उदधि pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
अमृतम् अमृत pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
मथ्यमाने मथ् pos=va,g=m,c=7,n=s,f=part
महोदधौ महोदधि pos=n,g=m,c=7,n=s