Original

ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः ।अमृतार्थे समागम्य तपोनियमसंस्थिताः ॥ १० ॥

Segmented

ते मन्त्रयितुम् आरब्धाः तत्र आसीनाः दिवौकसः अमृत-अर्थे समागम्य तपः-नियम-संस्थिताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
मन्त्रयितुम् मन्त्रय् pos=vi
आरब्धाः आरभ् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
आसीनाः आस् pos=va,g=m,c=1,n=p,f=part
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p
अमृत अमृत pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
समागम्य समागम् pos=vi
तपः तपस् pos=n,comp=y
नियम नियम pos=n,comp=y
संस्थिताः संस्था pos=va,g=m,c=1,n=p,f=part