Original

सूत उवाच ।एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन ।अपश्यतां समायान्तमुच्चैःश्रवसमन्तिकात् ॥ १ ॥

Segmented

सूत उवाच एतस्मिन्न् एव काले तु भगिन्यौ ते तपोधन अपश्यताम् समायान्तम् उच्चैःश्रवसम् अन्तिकात्

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
भगिन्यौ भगिनी pos=n,g=f,c=1,n=d
ते तद् pos=n,g=f,c=1,n=d
तपोधन तपोधन pos=a,g=m,c=8,n=s
अपश्यताम् पश् pos=v,p=3,n=d,l=lan
समायान्तम् समाया pos=va,g=m,c=2,n=s,f=part
उच्चैःश्रवसम् उच्चैःश्रवस् pos=n,g=m,c=2,n=s
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s