Original

अभिसंधिकृते तस्मिन्ब्राह्मणस्य वधे मया ।निष्कृतिं न प्रपश्यामि नृशंसं क्षुद्रमेव च ॥ ९ ॥

Segmented

अभिसंधि-कृते तस्मिन् ब्राह्मणस्य वधे मया निष्कृतिम् न प्रपश्यामि नृशंसम् क्षुद्रम् एव च

Analysis

Word Lemma Parse
अभिसंधि अभिसंधि pos=n,comp=y
कृते कृ pos=va,g=m,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
वधे वध pos=n,g=m,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
निष्कृतिम् निष्कृति pos=n,g=f,c=2,n=s
pos=i
प्रपश्यामि प्रपश् pos=v,p=1,n=s,l=lat
नृशंसम् नृशंस pos=a,g=n,c=1,n=s
क्षुद्रम् क्षुद्र pos=a,g=n,c=1,n=s
एव एव pos=i
pos=i